Mangalaashtakam Verse 9:
इत्यॆतद् वरमन्गलाष्टकमिदं श्रीराजराजॆश्वरॆ
णाऽख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्
मान्गल्यादिशुभक्रियासु सततं संध्यासु वा यः पठॆद्
धर्मार्थादिसमस्तवान्छितफलं प्राप्नॊत्यसौ मानवः ॥ ९ ॥
ಇತ್ಯೇತದ್ ವರಮನ್ಗಲಾಷ್ಟಕಮಿದಂ ಶ್ರೀರಾಜರಾಜೇಶ್ವರೇ
ಣಾಽಖ್ಯಾತಂ ಜಗತಾಮಭೀಷ್ಟಫಲದಂ ಸರ್ವಾಶುಭಧ್ವಂಸನಮ್
ಮಾನ್ಗಲ್ಯಾದಿಶುಭಕ್ರಿಯಾಸು ಸತತಂ ಸಂಧ್ಯಾಸು ವಾ ಯಃ ಪಠೇದ್
ಧರ್ಮಾರ್ಥಾದಿಸಮಸ್ತವಾನ್ಛಿತಫಲಂ ಪ್ರಾಪ್ನೋತ್ಯಸೌ ಮಾನವಃ || ೯ ||
ityEtad varamangalaaShTakamidaM shrIraajaraajEshvarE
NaakhyaataM jagataamabhIShTaphaladaM sarvaashubhadhvaMsanam
maangalyaadishubhakriyaasu satataM saMdhyaasu vaa yaH paThEd
dharmaarthaadisamastavaanChitaphalaM praapnOtyasou maanavaH || 9 ||
*श्री राज राजॆश्वर तीर्थ विरचितम् मंगलाष्टक स्तॊत्रं संपूर्णम्*
*ಶ್ರೀ ರಾಜ ರಾಜೇಶ್ವರ ತೀರ್ಥ ವಿರಚಿತಮ್ ಮಂಗಲಾಷ್ಟಕ ಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಮ್*
This Mangalaashtaka, composed by the yati known as Sri Raaja-Raajeshwara, showers one with all desires and destroys all inauspiciousness. The person who recites this during a wedding and other auspicious events, or during Sandhyaakaala (dawn and dusk), obtains Dharma (righteousness), Artha (wealth) and all other desires.