इत्यॆतद् वरमन्गलाष्टकमिदं श्रीराजराजॆश्वरॆ णाऽख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् मान्गल्यादिशुभक्रियासु सततं संध्यासु वा यः पठॆद् धर्मार्थादिसमस्तवान्छितफलं प्राप्नॊत्यसौ मानवः ॥ ९ ॥ ಇತ್ಯೇತದ್ ವರಮನ್ಗಲಾಷ್ಟಕಮಿದಂ ಶ್ರೀರಾಜರಾಜೇಶ್ವರೇ ಣಾಽಖ್ಯಾತಂ ಜಗತಾಮಭೀಷ್ಟಫಲದಂ ಸರ್ವಾಶುಭಧ್ವಂಸನಮ್ ಮಾನ್ಗಲ್ಯಾದಿಶುಭಕ್ರಿಯಾಸು ಸತತಂ ಸಂಧ್ಯಾಸು ವಾ ಯಃ ಪಠೇದ್ ಧರ್ಮಾರ್ಥಾದಿಸಮಸ್ತವಾನ್ಛಿತಫಲಂ ಪ್ರಾಪ್ನೋತ್ಯಸೌ ಮಾನವಃ || ೯ || ityEtad varamangalaaShTakamidaM shrIraajaraajEshvarE NaakhyaataM jagataamabhIShTaphaladaM sarvaashubhadhvaMsanam maangalyaadishubhakriyaasu satataM saMdhyaasu vaa yaH paThEd
आदित्यादिनवग्रहाः शुभकरा मॆषादयॊ राशयॊ नक्षत्राणि सयॊगकाश्च तिथयस्तद्दॆवतास्तद्गणाः मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः सर्वॆ स्थावरजंगमाः प्रतिदिनं कुर्वन्तु नॊ मन्गलम् ॥ ८ ॥ ಆದಿತ್ಯಾದಿನವಗ್ರಹಾಃ ಶುಭಕರಾ ಮೇಷಾದಯೋ ರಾಶಯೋ ನಕ್ಷತ್ರಾಣಿ ಸಯೋಗಕಾಶ್ಚ ತಿಥಯಸ್ತದ್ದೇವತಾಸ್ತದ್ಗಣಾಃ ಮಾಸಾಬ್ದಾ ಋತವಸ್ತಥೈವ ದಿವಸಾಃ ಸನ್ಧ್ಯಾಸ್ತಥಾ ರಾತ್ರಯಃ ಸರ್ವೇ ಸ್ಥಾವರಜಂಗಮಾಃ ಪ್ರತಿದಿನಂ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೮ || aadityaadinavagrahaaH shubhakaraa mEShaadayO raashayO nakShatraaNi sayOgakaashcha tithayastaddEvataastadgaNaaH maasaabdaa Rutavastathaiva divasaaH sandhyaastathaa raatrayaH
वॆदाश्चॊपनिषद्गणाश्च विविधाः सांगाः पुराणान्विता वॆदान्ता अपि मन्त्रतन्त्रसहितास्तर्काः स्मृतीनां गणाः काव्यालन्कृतिनीतिनाटकयुताः शब्दाश्च नानाविधाः श्रीविष्णॊर्गुणनामकीर्तनपराः कुर्वन्तु नॊ मन्गलम् ॥ ७ ॥ ವೇದಾಶ್ಚೋಪನಿಷದ್ಗಣಾಶ್ಚ ವಿವಿಧಾಃ ಸಾಂಗಾಃ ಪುರಾಣಾನ್ವಿತಾ ವೇದಾನ್ತಾ ಅಪಿ ಮನ್ತ್ರತನ್ತ್ರಸಹಿತಾಸ್ತರ್ಕಾಃ ಸ್ಮೃತೀನಾಂ ಗಣಾಃ ಕಾವ್ಯಾಲನ್ಕೃತಿನೀತಿನಾಟಕಯುತಾಃ ಶಬ್ದಾಶ್ಚ ನಾನಾವಿಧಾಃ ಶ್ರೀವಿಷ್ಣೋರ್ಗುಣನಾಮಕೀರ್ತನಪರಾಃ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೭ || vEdaashchOpaniShadgaNaashcha vividhaaH saaMgaaH puraaNaanvitaa vEdaantaa api mantratantrasahitaastarkaaH smRutInaaM gaNaaH kaavyaalankRutinItinaaTakayutaaH shabdaashcha naanaavidhaaH
Meaning:May the following holy rivers, born from the Lotus feet of Sri Hari, always bless us with auspiciousness: Ganga Sindhu Saraswathi Yamuna Godaavari Narmada Krishna Bheemarathi Phalgu Sarayu Gandaki Gomati Kaaveri Kapila Kitija Netraavati Rivers have
माहॆन्द्रॊ मलयश्च विन्ध्यनिषदौ सिंहस्तथा रैवतः सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगॊमन्तकौ इत्याद्या भुवि भूधराश्च सततं कुर्वन्तु नॊ मन्गलम् ॥ ५ ॥ ಶ್ರೀಮೇರುರ್ಹಿಮವಾಂಶ್ಚ ಮನ್ದರಗಿರಿಃ ಕೈಲಾಸಶೈಲಸ್ತಥಾ ಮಾಹೇನ್ದ್ರೋ ಮಲಯಶ್ಚ ವಿನ್ಧ್ಯನಿಷದೌ ಸಿಂಹಸ್ತಥಾ ರೈವತಃ ಸಹ್ಯಾದ್ರಿರ್ವರಗನ್ಧಮಾದನಗಿರಿರ್ಮೈನಾಕಗೋಮನ್ತಕೌ ಇತ್ಯಾದ್ಯಾ ಭುವಿ ಭೂಧರಾಶ್ಚ ಸತತಂ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೫ || shrImErurhimavaaMshcha mandaragiriH kailaasashailastathaa maahEndrO malayashcha vindhyaniShadou siMhastathaa raivataH sahyaadrirvaragandhamaadanagirirmainaakagOmantakou ityaadyaa bhuvi bhUdharaashcha satataM
Each of these 17 kings was a pious and noble soul and revered as a Raja-rishi. Even merely uttering their
विश्वामित्रपराशरौर्वभृगवॊऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीच्युचथ्यपुलहाः शक्तिर्वसिष्ठॊऽंगिराः मान्डव्यॊ जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद् विष्णुपदांबुजैकशरणाः कुर्वन्तु नॊ मन्गलम् ॥ ३ ॥ ವಿಶ್ವಾಮಿತ್ರಪರಾಶರೌರ್ವಭೃಗವೋಽಗಸ್ತ್ಯಃ ಪುಲಸ್ತ್ಯಃ ಕ್ರತುಃ ಶ್ರೀಮಾನತ್ರಿಮರೀಚ್ಯುಚಥ್ಯಪುಲಹಾಃ ಶಕ್ತಿರ್ವಸಿಷ್ಠೋಽಂಗಿರಾಃ ಮಾನ್ಡವ್ಯೋ ಜಮದಗ್ನಿಗೌತಮಭರದ್ವಾಜಾದಯಸ್ತಾಪಸಾಃ ಶ್ರೀಮದ್ ವಿಷ್ಣುಪದಾಂಬುಜೈಕಶರಣಾಃ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೩ || vishvaamitraparaasharourvabhRugavO&gastyaH pulastyaH kratuH shrImaanatrimarIchyuchathyapulahaaH shaktirvasiShThO&MgiraaH maanDavyO jamadagnigoutamabharadwaajaadayastaapasaaH shrImad viShNupadaaMbujaikasharaNaaH kurvantu nO mangalam ||
Verse 2: ब्रह्म वायुगिरीशशॆषगरुडा दॆवॆन्द्रकामौ गुरुः चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तॆशविघ्नॆश्वरौ नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुंगवाः प्रतिदिनं कुर्वंतु नॊ मन्गलम् ॥ २ ॥ ಬ್ರಹ್ಮ ವಾಯುಗಿರೀಶಶೇಷಗರುಡಾ ದೇವೇನ್ದ್ರಕಾಮೌ ಗುರುಃ ಚನ್ದ್ರಾರ್ಕೌ ವರುಣಾನಲೌ ಮನುಯಮೌ ವಿತ್ತೇಶವಿಘ್ನೇಶ್ವರೌ ನಾಸತ್ಯೌ ನಿರೃತಿರ್ಮರುದ್ಗಣಯುತಾಃ ಪರ್ಜನ್ಯಮಿತ್ರಾದಯಃ ಸಸ್ತ್ರೀಕಾಃ ಸುರಪುಂಗವಾಃ ಪ್ರತಿದಿನಂ ಕುರ್ವಂತು ನೋ ಮನ್ಗಲಮ್ || ೨ || brahma vaayugirIshashEShagaruDaa dEvEndrakaamou guruH chandraarkou varuNaanalou manuyamou vittEshavighnEshvarou naasatyou nirRutirmarudgaNayutaaH
Meaning:May Lord Hari– whose wife is Lakshmi– whose son is the Lotus-born Brahma– whose chariot is Garuda– whose grandson is
Translated by Sri Hunsur Sriprasad. Introduction ‘ashTa’ means eight in Sanskrit. ‘ashTaka’ means octet or a set of eight items.