vyavahArabhidApi gurOrjagatAM na tu cittagatA sa hi cOdya param | bahavaH puruShAH puruShapravarO harirityavadatswaya mEva hariH || 7 || The
na ca karma vimAmala kAlaguNa prabhRutIshamacittanutaddhiyataH | cida citta nusarvamasau tu hariryamayEditi vaidikamastivaca`H || 6 || Entities like Karma, Avidya,
Atah Pratamah Sargaha 1.1 Vande Govindam aananda Jnanadeham patim sriyaha Srimad anandatirtharya vallabham param aksharam Anvaya – aananda Jnanadeham, sriyaha
Sri Narayana Panditacharya’s ‘Mani Manjari’ is a work of 301 slokas divided into eight chapters. Traditionally, it is the first
yadi nAma parO na bhavEta hariH kathamasya vashE jagadEtadabhUt | yadi nAma na tasya vashE sakalaM kathamEva tu nityasuKaM na
shruNutAmalasatyavacaH paramaM shapathEritamuccrita bAhu yugam | na harEH paramO na harEH sadRushaH paramaH sa tu sarvacidAtmagaNAt || 4 || shruNutA-
yatatOpi harEH pada saMsmaraNE sakalaM hyaGamAshu layaM vrajati | smaratastu vimukti padaM paramaH sphuTamEShyati tatkimapAkriyatE || 3 || yatatOpi –
na tatOstyaparaM jagatIDyatamaM paramAtparataH puruShOttamataH | tadalaM bahulOkavicintanayA pravaNaM kuru mAnasamIshapadE || 2 || na tatOsty+asti+paraM – There is none
Currently in print as 3rd shloka. According to Hrishikeshateeratharu it is a comprehensive work of 15 shlokas. But currently it
Amandanadasandohasandramindranujam param| Nityavadhatamekathantham pramanaathihaakshayam| Lokaalokapathim divyam namasyami ramapathim||15|| This shloka has 6 padas. Gayatri mantra has 3 padas. So this