Mangalashtaka

Mangalashtaka

Mangalaashtakam Verse 9:

इत्यॆतद् वरमन्गलाष्टकमिदं श्रीराजराजॆश्वरॆ णाऽख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् मान्गल्यादिशुभक्रियासु सततं संध्यासु वा यः पठॆद् धर्मार्थादिसमस्तवान्छितफलं प्राप्नॊत्यसौ मानवः ॥ ९ ॥  ಇತ್ಯೇತದ್ ವರಮನ್ಗಲಾಷ್ಟಕಮಿದಂ ಶ್ರೀರಾಜರಾಜೇಶ್ವರೇ ಣಾಽಖ್ಯಾತಂ ಜಗತಾಮಭೀಷ್ಟಫಲದಂ ಸರ್ವಾಶುಭಧ್ವಂಸನಮ್ ಮಾನ್ಗಲ್ಯಾದಿಶುಭಕ್ರಿಯಾಸು ಸತತಂ ಸಂಧ್ಯಾಸು ವಾ ಯಃ ಪಠೇದ್ ಧರ್ಮಾರ್ಥಾದಿಸಮಸ್ತವಾನ್ಛಿತಫಲಂ ಪ್ರಾಪ್ನೋತ್ಯಸೌ ಮಾನವಃ || ೯ ||  ityEtad varamangalaaShTakamidaM shrIraajaraajEshvarE NaakhyaataM jagataamabhIShTaphaladaM sarvaashubhadhvaMsanam maangalyaadishubhakriyaasu satataM saMdhyaasu vaa yaH paThEd

Mangalashtaka

Mangalaashtaam Verse 8:

आदित्यादिनवग्रहाः शुभकरा मॆषादयॊ राशयॊ नक्षत्राणि सयॊगकाश्च तिथयस्तद्दॆवतास्तद्गणाः मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः सर्वॆ स्थावरजंगमाः प्रतिदिनं कुर्वन्तु नॊ मन्गलम् ॥ ८ ॥  ಆದಿತ್ಯಾದಿನವಗ್ರಹಾಃ ಶುಭಕರಾ ಮೇಷಾದಯೋ ರಾಶಯೋ ನಕ್ಷತ್ರಾಣಿ ಸಯೋಗಕಾಶ್ಚ ತಿಥಯಸ್ತದ್ದೇವತಾಸ್ತದ್ಗಣಾಃ ಮಾಸಾಬ್ದಾ ಋತವಸ್ತಥೈವ ದಿವಸಾಃ ಸನ್ಧ್ಯಾಸ್ತಥಾ ರಾತ್ರಯಃ ಸರ್ವೇ ಸ್ಥಾವರಜಂಗಮಾಃ ಪ್ರತಿದಿನಂ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೮ ||  aadityaadinavagrahaaH shubhakaraa mEShaadayO raashayO nakShatraaNi sayOgakaashcha tithayastaddEvataastadgaNaaH maasaabdaa Rutavastathaiva divasaaH sandhyaastathaa raatrayaH

Mangalashtaka

Mangalaashtakam Verse 7:

वॆदाश्चॊपनिषद्गणाश्च विविधाः सांगाः पुराणान्विता वॆदान्ता अपि मन्त्रतन्त्रसहितास्तर्काः स्मृतीनां गणाः काव्यालन्कृतिनीतिनाटकयुताः शब्दाश्च नानाविधाः श्रीविष्णॊर्गुणनामकीर्तनपराः कुर्वन्तु नॊ मन्गलम् ॥ ७ ॥  ವೇದಾಶ್ಚೋಪನಿಷದ್ಗಣಾಶ್ಚ ವಿವಿಧಾಃ ಸಾಂಗಾಃ ಪುರಾಣಾನ್ವಿತಾ ವೇದಾನ್ತಾ ಅಪಿ ಮನ್ತ್ರತನ್ತ್ರಸಹಿತಾಸ್ತರ್ಕಾಃ ಸ್ಮೃತೀನಾಂ ಗಣಾಃ ಕಾವ್ಯಾಲನ್ಕೃತಿನೀತಿನಾಟಕಯುತಾಃ ಶಬ್ದಾಶ್ಚ ನಾನಾವಿಧಾಃ ಶ್ರೀವಿಷ್ಣೋರ್ಗುಣನಾಮಕೀರ್ತನಪರಾಃ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೭ ||  vEdaashchOpaniShadgaNaashcha vividhaaH saaMgaaH puraaNaanvitaa vEdaantaa api mantratantrasahitaastarkaaH smRutInaaM gaNaaH kaavyaalankRutinItinaaTakayutaaH shabdaashcha naanaavidhaaH

Mangalashtaka

Mangalaashtakam Verse 5:

माहॆन्द्रॊ मलयश्च विन्ध्यनिषदौ सिंहस्तथा रैवतः सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगॊमन्तकौ इत्याद्या भुवि भूधराश्च सततं कुर्वन्तु नॊ मन्गलम् ॥ ५ ॥  ಶ್ರೀಮೇರುರ್ಹಿಮವಾಂಶ್ಚ ಮನ್ದರಗಿರಿಃ ಕೈಲಾಸಶೈಲಸ್ತಥಾ ಮಾಹೇನ್ದ್ರೋ ಮಲಯಶ್ಚ ವಿನ್ಧ್ಯನಿಷದೌ ಸಿಂಹಸ್ತಥಾ ರೈವತಃ ಸಹ್ಯಾದ್ರಿರ್ವರಗನ್ಧಮಾದನಗಿರಿರ್ಮೈನಾಕಗೋಮನ್ತಕೌ ಇತ್ಯಾದ್ಯಾ ಭುವಿ ಭೂಧರಾಶ್ಚ ಸತತಂ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೫ ||  shrImErurhimavaaMshcha mandaragiriH kailaasashailastathaa maahEndrO malayashcha vindhyaniShadou siMhastathaa raivataH sahyaadrirvaragandhamaadanagirirmainaakagOmantakou ityaadyaa bhuvi bhUdharaashcha satataM

Mangalashtaka

Mangalaashtakam Verse 3:

विश्वामित्रपराशरौर्वभृगवॊऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीच्युचथ्यपुलहाः शक्तिर्वसिष्ठॊऽंगिराः मान्डव्यॊ जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद् विष्णुपदांबुजैकशरणाः कुर्वन्तु नॊ मन्गलम् ॥ ३ ॥ ವಿಶ್ವಾಮಿತ್ರಪರಾಶರೌರ್ವಭೃಗವೋಽಗಸ್ತ್ಯಃ ಪುಲಸ್ತ್ಯಃ ಕ್ರತುಃ ಶ್ರೀಮಾನತ್ರಿಮರೀಚ್ಯುಚಥ್ಯಪುಲಹಾಃ ಶಕ್ತಿರ್ವಸಿಷ್ಠೋಽಂಗಿರಾಃ ಮಾನ್ಡವ್ಯೋ ಜಮದಗ್ನಿಗೌತಮಭರದ್ವಾಜಾದಯಸ್ತಾಪಸಾಃ ಶ್ರೀಮದ್ ವಿಷ್ಣುಪದಾಂಬುಜೈಕಶರಣಾಃ ಕುರ್ವನ್ತು ನೋ ಮನ್ಗಲಮ್ || ೩ || vishvaamitraparaasharourvabhRugavO&gastyaH pulastyaH kratuH shrImaanatrimarIchyuchathyapulahaaH shaktirvasiShThO&MgiraaH maanDavyO jamadagnigoutamabharadwaajaadayastaapasaaH shrImad viShNupadaaMbujaikasharaNaaH kurvantu nO mangalam ||

Mangalashtaka

Mangalaashtakam Verse 2:

Verse 2: ब्रह्म वायुगिरीशशॆषगरुडा दॆवॆन्द्रकामौ गुरुः चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तॆशविघ्नॆश्वरौ नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुंगवाः प्रतिदिनं कुर्वंतु नॊ मन्गलम् ॥ २ ॥ ಬ್ರಹ್ಮ ವಾಯುಗಿರೀಶಶೇಷಗರುಡಾ ದೇವೇನ್ದ್ರಕಾಮೌ ಗುರುಃ ಚನ್ದ್ರಾರ್ಕೌ ವರುಣಾನಲೌ ಮನುಯಮೌ ವಿತ್ತೇಶವಿಘ್ನೇಶ್ವರೌ ನಾಸತ್ಯೌ ನಿರೃತಿರ್ಮರುದ್ಗಣಯುತಾಃ ಪರ್ಜನ್ಯಮಿತ್ರಾದಯಃ ಸಸ್ತ್ರೀಕಾಃ ಸುರಪುಂಗವಾಃ ಪ್ರತಿದಿನಂ ಕುರ್ವಂತು ನೋ ಮನ್ಗಲಮ್ || ೨ || brahma vaayugirIshashEShagaruDaa dEvEndrakaamou guruH chandraarkou varuNaanalou manuyamou vittEshavighnEshvarou naasatyou nirRutirmarudgaNayutaaH